Original

इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः ।प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ ६ ॥

Segmented

इति उक्तवान् स कुरु-श्रेष्ठ गुरुणा गुरु-वत्सलः प्राञ्जलिः परिपप्रच्छ यत् तत् शृणु महामते

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s