Original

तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह ।कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ ५ ॥

Segmented

तम् एवंवादिनम् पार्थ शिष्यम् गुरुः उवाच ह कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कथयस्व कथय् pos=v,p=2,n=s,l=lot
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s