Original

तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः ।विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते ॥ ४० ॥

Segmented

तत्त्वानि यो वेदयते यथातथम् गुणान् च सर्वान् अखिलाः च देवताः विधूत-पाप्मा प्रविमुच्य बन्धनम् स सर्व-लोकान् अमलान् समश्नुते

Analysis

Word Lemma Parse
तत्त्वानि तत्त्व pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
यथातथम् यथातथ pos=a,g=n,c=2,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अखिलाः अखिल pos=a,g=f,c=2,n=p
pos=i
देवताः देवता pos=n,g=f,c=2,n=p
विधूत विधू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
प्रविमुच्य प्रविमुच् pos=vi
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
अमलान् अमल pos=a,g=m,c=2,n=p
समश्नुते समश् pos=v,p=3,n=s,l=lat