Original

भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः ।याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥ ४ ॥

Segmented

भगवन्तम् प्रपन्नो ऽहम् निःश्रेयस-परायणः याचे त्वाम् शिरसा विप्र यद् ब्रूयाम् तद् विचक्ष्व मे

Analysis

Word Lemma Parse
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
निःश्रेयस निःश्रेयस pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
याचे याच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
विचक्ष्व विचक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s