Original

तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ ।स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥ ३९ ॥

Segmented

तत्त्वानाम् अथ यो वेद सर्वेषाम् प्रभव-अप्ययौ स धीरः सर्व-भूतेषु न मोहम् अधिगच्छति

Analysis

Word Lemma Parse
तत्त्वानाम् तत्त्व pos=n,g=n,c=6,n=p
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d
तद् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat