Original

एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः ।कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ ३५ ॥

Segmented

एतेषाम् पृथग् अध्यास्ते यो धर्मम् संशित-व्रतः कालात् पश्यति भूतानाम् सदा एव प्रभव-अप्ययौ

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
पृथग् पृथक् pos=i
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
कालात् काल pos=n,g=m,c=5,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
सदा सदा pos=i
एव एव pos=i
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d