Original

सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते ।श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥ ३३ ॥

Segmented

सर्वेषाम् एव वर्णानाम् गार्हस्थ्यम् तद् विधीयते श्रद्धा-लक्षणम् इति एवम् धर्मम् धीराः प्रचक्षते

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
श्रद्धा श्रद्धा pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
धीराः धीर pos=a,g=m,c=1,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat