Original

फलमूलानिलभुजां मुनीनां वसतां वने ।वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥ ३२ ॥

Segmented

फल-मूल-अनिल-भुज् मुनीनाम् वसताम् वने वानप्रस्थम् द्विजातीनाम् त्रयाणाम् उपदिश्यते

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अनिल अनिल pos=n,comp=y
भुज् भुज् pos=a,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
वानप्रस्थम् वानप्रस्थ pos=n,g=n,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat