Original

ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः ।नोपैति यावदध्यात्मं तावदेतान्न पश्यति ।तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥ ३१ ॥

Segmented

ज्योतिः आकाशम् आदित्यो वायुः इन्द्रः प्रजापतिः न उपैति यावद् अध्यात्मम् तावद् एतान् न पश्यति तस्य उपायम् प्रवक्ष्यामि पुरस्तात् तम् निबोधत

Analysis

Word Lemma Parse
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
यावद् यावत् pos=i
अध्यात्मम् अध्यात्म pos=n,g=n,c=2,n=s
तावद् तावत् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
पुरस्तात् पुरस्तात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot