Original

ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् ।गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ।ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥ ३० ॥

Segmented

ब्रह्मचारिकम् एव आहुः आश्रमम् प्रथमम् पदम् गार्हस्थ्यम् तु द्वितीयम् स्याद् वानप्रस्थम् अतः परम् ततः परम् तु विज्ञेयम् अध्यात्मम् परमम् पदम्

Analysis

Word Lemma Parse
ब्रह्मचारिकम् ब्रह्मचारिक pos=n,g=n,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
तु तु pos=i
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वानप्रस्थम् वानप्रस्थ pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
तु तु pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s