Original

कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् ।शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप ॥ ३ ॥

Segmented

कश्चिद् ब्राह्मणम् आसीनम् आचार्यम् संशित-व्रतम् शिष्यः पप्रच्छ मेधावी किम् स्विद् श्रेयः परंतप

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s