Original

पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः ।नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥ २८ ॥

Segmented

पन्थानम् वः प्रवक्ष्यामि शिवम् क्षेम-करम् द्विजाः नियतम् ब्रह्म-भावाय यातम् पूर्वम् मनीषिभिः

Analysis

Word Lemma Parse
पन्थानम् पथिन् pos=n,g=,c=2,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
शिवम् शिव pos=a,g=m,c=2,n=s
क्षेम क्षेम pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=8,n=p
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
भावाय भाव pos=n,g=m,c=4,n=s
यातम् या pos=va,g=m,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p