Original

चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् ।धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ २७ ॥

Segmented

चातुर्विद्यम् तथा वर्णान् चतुरः च आश्रमान् पृथक् धर्मम् एकम् चतुष्पादम् नित्यम् आहुः मनीषिणः

Analysis

Word Lemma Parse
चातुर्विद्यम् चातुर्विद्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
वर्णान् वर्ण pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
चतुष्पादम् चतुष्पाद pos=a,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p