Original

अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् ।तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥ २६ ॥

Segmented

अन्योन्य-नियतान् वैद्यान् धर्म-सेतु-प्रवर्तकान् तान् अहम् सम्प्रवक्ष्यामि शाश्वतान् लोक-भावनान्

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
नियतान् नियम् pos=va,g=m,c=2,n=p,f=part
वैद्यान् वैद्य pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
सेतु सेतु pos=n,comp=y
प्रवर्तकान् प्रवर्तक pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
लोक लोक pos=n,comp=y
भावनान् भावन pos=a,g=m,c=2,n=p