Original

तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः ।अतीतक्रोधसंतापा नियता धर्मसेतवः ॥ २५ ॥

Segmented

तस्मात् सत्य-आश्रयाः विप्रा नित्यम् योग-परायणाः अतीत-क्रोध-संतापाः नियता धर्म-सेतवः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सत्य सत्य pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
योग योग pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
अतीत अती pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
संतापाः संताप pos=n,g=m,c=1,n=p
नियता नियम् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p