Original

ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥ २४ ॥

Segmented

ब्रह्म सत्यम् तपः सत्यम् सत्यम् च एव प्रजापतिः सत्याद् भूतानि जातानि भूतम् सत्य-मयम् महत्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
जातानि जन् pos=va,g=n,c=1,n=p,f=part
भूतम् भू pos=va,g=n,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s