Original

स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा ।सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥ २३ ॥

Segmented

स्वाम् योनिम् पुनः आगम्य वर्तन्ते स्वेन कर्मणा सत्यम् हि गुण-संयुक्तम् नियतम् पञ्च-लक्षणम्

Analysis

Word Lemma Parse
स्वाम् स्व pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
हि हि pos=i
गुण गुण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s