Original

ब्रह्मोवाच ।सत्याद्भूतानि जातानि स्थावराणि चराणि च ।तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥ २२ ॥

Segmented

ब्रह्मा उवाच सत्याद् भूतानि जातानि स्थावराणि चराणि च तपसा तानि जीवन्ति इति तद् वित्त सुव्रताः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्याद् सत्य pos=n,g=n,c=5,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
जातानि जन् pos=va,g=n,c=1,n=p,f=part
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तानि तद् pos=n,g=n,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
वित्त विद् pos=v,p=2,n=p,l=lot
सुव्रताः सुव्रत pos=a,g=m,c=8,n=p