Original

इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः ।तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ २१ ॥

Segmented

इति उक्तवान् स मुनि-श्रेष्ठेभिः यद् आह प्रपितामहः तत् ते ऽहम् सम्प्रवक्ष्यामि शृणु शिष्य यथागमम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
शिष्य शिष्य pos=n,g=m,c=8,n=s
यथागमम् यथागम pos=a,g=n,c=2,n=s