Original

केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति ।प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥ २० ॥

Segmented

केन उभौ कर्म-पथिन् महा-त्वम् केन विन्दति प्रलयम् च अपवर्गम् च भूतानाम् प्रभव-अप्ययौ

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
कर्म कर्मन् pos=n,comp=y
पथिन् पथिन् pos=n,g=,c=2,n=d
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
केन pos=n,g=n,c=3,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
pos=i
अपवर्गम् अपवर्ग pos=n,g=m,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d