Original

कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् ।के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥ १९ ॥

Segmented

कथम् कर्म क्रियात् साधु कथम् मुच्येत किल्बिषात् के नो मार्गाः शिवाः च स्युः किम् सत्यम् किम् च दुष्कृतम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
क्रियात् कृ pos=v,p=3,n=s,l=vidhilin
साधु साधु pos=a,g=n,c=2,n=s
कथम् कथम् pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
के pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
मार्गाः मार्ग pos=n,g=m,c=1,n=p
शिवाः शिव pos=a,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
किम् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s