Original

तं प्रणम्य महात्मानं सुखासीनं महर्षयः ।पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥ १८ ॥

Segmented

तम् प्रणम्य महात्मानम् सुख-आसीनम् महा-ऋषयः पप्रच्छुः विनय-उपेताः निःश्रेयसम् इदम् परम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सुख सुख pos=n,comp=y
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
विनय विनय pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s