Original

ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ।ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ १७ ॥

Segmented

ऋषिम् आङ्गिरसम् वृद्धम् पुरस्कृत्य तु ते द्विजाः ददृशुः ब्रह्म-भवने ब्रह्माणम् वीत-कल्मषम्

Analysis

Word Lemma Parse
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आङ्गिरसम् आङ्गिरस pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
वीत वी pos=va,comp=y,f=part
कल्मषम् कल्मष pos=n,g=m,c=2,n=s