Original

वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च ।मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥ १६ ॥

Segmented

वसिष्ठः काश्यपः च एव विश्वामित्रो ऽत्रिः एव च मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्व-कर्मभिः

Analysis

Word Lemma Parse
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
काश्यपः काश्यप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽत्रिः अत्रि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
मार्गान् मार्ग pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिक्रम्य परिक्रम् pos=vi
परिश्रान्ताः परिश्रम् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p