Original

उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् ।बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ १५ ॥

Segmented

उपगम्य ऋषयः पूर्वम् जिज्ञासन्तः परस्परम् बृहस्पति-भरद्वाजौ गौतमो भार्गवः तथा

Analysis

Word Lemma Parse
उपगम्य उपगम् pos=vi
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
जिज्ञासन्तः जिज्ञास् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बृहस्पति बृहस्पति pos=n,comp=y
भरद्वाजौ भरद्वाज pos=n,g=m,c=1,n=d
गौतमो गौतम pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तथा तथा pos=i