Original

प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते ।बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥ १४ ॥

Segmented

प्रवक्ष्ये ऽहम् महा-प्राज्ञैः पदम् उत्तमम् अद्य ते बुद्ध्वा यद् इह संसिद्धा भवन्ति इह मनीषिणः

Analysis

Word Lemma Parse
प्रवक्ष्ये प्रवच् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
पदम् पद pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=4,n=s
बुद्ध्वा बुध् pos=vi
यद् यद् pos=n,g=n,c=2,n=s
इह इह pos=i
संसिद्धा संसिध् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p