Original

ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् ।वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥ १२ ॥

Segmented

ब्रह्म-प्रोक्तम् इदम् धर्मम् ऋषि-प्रवर-सेवितम् वेद-विद्या-सम-अवाप् तत्त्व-भूत-अर्थ-भावनम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
प्रोक्तम् प्रवच् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
सम सम pos=n,comp=y
अवाप् अवाप् pos=va,g=n,c=2,n=s,f=krtya
तत्त्व तत्त्व pos=n,comp=y
भूत भूत pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
भावनम् भावन pos=a,g=n,c=2,n=s