Original

तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः ।गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥ ११ ॥

Segmented

तान् प्रश्नान् अब्रवीत् पार्थ मेधावी स धृत-व्रतः गुरुः कुरु-कुल-श्रेष्ठ सम्यक् सर्वान् अरिंदम

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थ पार्थ pos=n,g=m,c=8,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s