Original

वासुदेव उवाच ।तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते ।शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ।छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥ १० ॥

Segmented

वासुदेव उवाच तस्मै सम्प्रतिपन्नाय यथावत् परिपृच्छते शिष्याय गुण-युक्ताय शान्ताय गुरु-वर्तिने छाया-भूताय दान्ताय यतये ब्रह्मचारिणे

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
सम्प्रतिपन्नाय सम्प्रतिपद् pos=va,g=m,c=4,n=s,f=part
यथावत् यथावत् pos=i
परिपृच्छते परिप्रच्छ् pos=va,g=m,c=4,n=s,f=part
शिष्याय शिष्य pos=n,g=m,c=4,n=s
गुण गुण pos=n,comp=y
युक्ताय युज् pos=va,g=m,c=4,n=s,f=part
शान्ताय शम् pos=va,g=m,c=4,n=s,f=part
गुरु गुरु pos=n,comp=y
वर्तिने वर्तिन् pos=a,g=m,c=4,n=s
छाया छाया pos=n,comp=y
भूताय भू pos=va,g=m,c=4,n=s,f=part
दान्ताय दम् pos=va,g=m,c=4,n=s,f=part
यतये यति pos=n,g=m,c=4,n=s
ब्रह्मचारिणे ब्रह्मचारिन् pos=n,g=m,c=4,n=s