Original

सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ ९ ॥

Segmented

सर्वान् नानात्व-युक्तान् च सर्वान् प्रत्यक्ष-हेतुकान् यतः परम् न विद्येत ततो ऽभ्यासे भविष्यति

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
नानात्व नानात्व pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
हेतुकान् हेतुक pos=a,g=m,c=2,n=p
यतः यतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
ऽभ्यासे अभ्यास pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt