Original

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ ७ ॥

Segmented

इदम् कार्यम् इदम् न इति न मोक्षेषु उपदिश्यते पश्यतः शृण्वतो बुद्धिः आत्मनो येषु जायते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
pos=i
मोक्षेषु मोक्ष pos=n,g=m,c=7,n=p
उपदिश्यते उपदिश् pos=v,p=3,n=s,l=lat
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
शृण्वतो श्रु pos=va,g=m,c=6,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
येषु यद् pos=n,g=m,c=7,n=p
जायते जन् pos=v,p=3,n=s,l=lat