Original

सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते ।कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ ६ ॥

Segmented

सम्यग् अपि उपदिष्टः च भ्रमरैः इव लक्ष्यते कर्म-बुद्धिः अबुद्धि-त्वात् ज्ञान-लिङ्गैः इव आश्रितम्

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
अपि अपि pos=i
उपदिष्टः उपदिश् pos=va,g=m,c=1,n=s,f=part
pos=i
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अबुद्धि अबुद्धि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ज्ञान ज्ञान pos=n,comp=y
लिङ्गैः लिङ्ग pos=n,g=n,c=3,n=p
इव इव pos=i
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part