Original

ब्राह्मण उवाच ।अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते ।उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ ५ ॥

Segmented

ब्राह्मण उवाच अलिङ्गो निर्गुणः च एव कारणम् न अस्य विद्यते उपायम् एव वक्ष्यामि येन गृह्येत वा न वा

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अलिङ्गो अलिङ्ग pos=a,g=m,c=1,n=s
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
उपायम् उपाय pos=n,g=m,c=2,n=s
एव एव pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
येन यद् pos=n,g=m,c=3,n=s
गृह्येत ग्रह् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
pos=i
वा वा pos=i