Original

ब्राह्मण्युवाच ।यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् ।ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ ४ ॥

Segmented

ब्राह्मणी उवाच यद् इदम् ब्रह्मणो लिङ्गम् क्षेत्रज्ञम् इति संज्ञितम् ग्रहीतुम् येन तत् शक्यम् लक्षणम् तस्य तत् क्व नु

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=n,c=6,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
इति इति pos=i
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
येन यद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्व क्व pos=i
नु नु pos=i