Original

ब्राह्मण उवाच ।अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ ३ ॥

Segmented

ब्राह्मण उवाच अरणीम् ब्राह्मणीम् विद्धि गुरुः अस्य उत्तरारणिः तपः-श्रुते ऽभिमथ्नीतो ज्ञान-अग्निः जायते ततः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अरणीम् अरणी pos=n,g=f,c=2,n=s
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
गुरुः गुरु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उत्तरारणिः उत्तरारणि pos=n,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
श्रुते श्रुत pos=n,g=n,c=1,n=d
ऽभिमथ्नीतो अभिमन्थ् pos=v,p=3,n=d,l=lat
ज्ञान ज्ञान pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i