Original

उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः ।तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ २ ॥

Segmented

उपायम् तु मम ब्रूहि येन एषा लभ्यते मतिः तत् मन्ये कारणतमम् यत एषा प्रवर्तते

Analysis

Word Lemma Parse
उपायम् उपाय pos=n,g=m,c=2,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
येन यद् pos=n,g=n,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कारणतमम् कारणतम pos=n,g=n,c=2,n=s
यत यतस् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat