Original

अर्जुन उवाच ।क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः ।याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ ११ ॥

Segmented

अर्जुन उवाच क्व नु सा ब्राह्मणी कृष्ण क्व च असौ ब्राह्मण-ऋषभः याभ्याम् सिद्धिः इयम् प्राप्ता तौ उभौ वद मे ऽच्युत

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
नु नु pos=i
सा तद् pos=n,g=f,c=1,n=s
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
क्व क्व pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
याभ्याम् यद् pos=n,g=m,c=3,n=d
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
वद वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽच्युत अच्युत pos=n,g=m,c=8,n=s