Original

वासुदेव उवाच ।ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये ।क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ १० ॥

Segmented

वासुदेव उवाच ततस् तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञ-संक्षये क्षेत्रज्ञाद् एव परतः क्षेत्रज्ञो ऽन्यः प्रवर्तते

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
तस्या तद् pos=n,g=f,c=6,n=s
ब्राह्मण्या ब्राह्मणी pos=n,g=f,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
क्षेत्रज्ञाद् क्षेत्रज्ञ pos=n,g=m,c=5,n=s
एव एव pos=i
परतः परतस् pos=i
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat