Original

ब्राह्मण्युवाच ।नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना ।बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम ॥ १ ॥

Segmented

ब्राह्मणी उवाच न इदम् अल्प-आत्मना शक्यम् वेदितुम् न अकृतात्मना बहु च अल्पम् च संक्षिप्तम् विप्लुतम् च मतम् मम

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अल्प अल्प pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
वेदितुम् विद् pos=vi
pos=i
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s
बहु बहु pos=a,g=n,c=1,n=s
pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
pos=i
संक्षिप्तम् संक्षिप् pos=va,g=n,c=1,n=s,f=part
विप्लुतम् विप्लु pos=va,g=n,c=1,n=s,f=part
pos=i
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s