Original

तस्मात्ते सुभगे नास्ति परलोककृतं भयम् ।मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ८ ॥

Segmented

तस्मात् ते सुभगे न अस्ति पर-लोक-कृतम् भयम् मद्-भाव-भाव-निरता मे एव आत्मानम् एष्यसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
भाव भाव pos=n,comp=y
भाव भाव pos=n,comp=y
निरता निरम् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt