Original

नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ।ते भावमेकमायान्ति सरितः सागरं यथा ॥ ६ ॥

Segmented

नाना लिङ्ग-आश्रम-स्थानाम् येषाम् बुद्धिः शम-आत्मिका ते भावम् एकम् आयान्ति सरितः सागरम् यथा

Analysis

Word Lemma Parse
नाना नाना pos=i
लिङ्ग लिङ्ग pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
शम शम pos=n,comp=y
आत्मिका आत्मक pos=a,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
भावम् भाव pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
सरितः सरित् pos=n,g=f,c=1,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i