Original

एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ।लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ ५ ॥

Segmented

एकः पन्था ब्राह्मणानाम् येन गच्छन्ति तद्-विदः गृहेषु वन-वासेषु गुरु-वासेषु भिक्षुषु लिङ्गैः बहुभिः अव्यग्रैः एका बुद्धिः उपास्यते

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
गृहेषु गृह pos=n,g=n,c=7,n=p
वन वन pos=n,comp=y
वासेषु वास pos=n,g=m,c=7,n=p
गुरु गुरु pos=n,comp=y
वासेषु वास pos=n,g=m,c=7,n=p
भिक्षुषु भिक्षु pos=n,g=m,c=7,n=p
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
अव्यग्रैः अव्यग्र pos=a,g=m,c=3,n=p
एका एक pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat