Original

राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे ।तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ ४ ॥

Segmented

राज्यम् पृथिव्याम् सर्वस्याम् अथ वा अपि त्रिविष्टपे तथा बुद्धिः इयम् वेत्ति बुद्धिः एव धनम् मम

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्वस्याम् सर्व pos=n,g=f,c=7,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s
तथा तथा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
धनम् धन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s