Original

ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह ।तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ ३ ॥

Segmented

ये केचिद् जन्तवः लोके जङ्गमाः स्थावराः च ह तेषाम् माम् अन्तकम् विद्धि दारूणाम् इव पावकम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
जन्तवः जन्तु pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
स्थावराः स्थावर pos=a,g=m,c=1,n=p
pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
माम् मद् pos=n,g=,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
दारूणाम् दारु pos=n,g=m,c=6,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s