Original

नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे ।मया व्याप्तमिदं सर्वं यत्किंचिज्जगतीगतम् ॥ २ ॥

Segmented

न अहम् अस्मि यथा माम् त्वम् पश्यसे चक्षुषा शुभे मया व्याप्तम् इदम् सर्वम् यत् किंचिद् जगती-गतम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पश्यसे पश् pos=v,p=2,n=s,l=lat
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
जगती जगती pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part