Original

ब्राह्मण उवाच ।नाहं तथा भीरु चरामि लोके तथा त्वं मां तर्कयसे स्वबुद्ध्या ।विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा ब्रह्मचारी तथास्मि ॥ १ ॥

Segmented

ब्राह्मण उवाच न अहम् तथा भीरु चरामि लोके तथा त्वम् माम् तर्कयसे स्व-बुद्ध्या विप्रो ऽस्मि मुक्तो ऽस्मि वनेचरो ऽस्मि गृहस्थ-धर्मा ब्रह्मचारी तथा अस्मि

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
तर्कयसे तर्कय् pos=v,p=2,n=s,l=lat
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वनेचरो वनेचर pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गृहस्थ गृहस्थ pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat