Original

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९ ॥

Segmented

न अध्यगच्छम् यदा पृथ्व्याम् मिथिला मार्गिता मया न अध्यगच्छम् यदा तस्याम् स्व-प्रजाः मार्गिता मया

Analysis

Word Lemma Parse
pos=i
अध्यगच्छम् अधिगम् pos=v,p=1,n=s,l=lan
यदा यदा pos=i
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
मिथिला मिथिला pos=n,g=f,c=1,n=s
मार्गिता मार्गय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
अध्यगच्छम् अधिगम् pos=v,p=1,n=s,l=lan
यदा यदा pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
स्व स्व pos=a,comp=y
प्रजाः प्रजा pos=n,g=f,c=1,n=p
मार्गिता मार्गय् pos=va,g=f,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s