Original

समाश्वास्य ततो राजा व्यपेते कश्मले तदा ।ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७ ॥

Segmented

समाश्वास्य ततो राजा व्यपेते कश्मले तदा ततो मुहूर्ताद् इव तम् ब्राह्मणम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
व्यपेते व्यपे pos=va,g=n,c=7,n=s,f=part
कश्मले कश्मल pos=n,g=n,c=7,n=s
तदा तदा pos=i
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan