Original

तमासीनं ध्यायमानं राजानममितौजसम् ।कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ ६ ॥

Segmented

तम् आसीनम् ध्यायमानम् राजानम् अमित-ओजसम् कश्मलम् सहसा अगच्छत् भानुमन्तम् इव ग्रहः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ध्यायमानम् ध्या pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s