Original

इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना ।मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ ५ ॥

Segmented

इति उक्तवान् स तदा राजा ब्राह्मणेन यशस्विना मुहुः उष्णम् च निःश्वस्य न स तम् प्रत्यभाषत

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
मुहुः मुहुर् pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan